Sankaracarya's Vivekachudamani 486

न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥

na kiṃcidatra paśyāmi na śṛṇomi na vedmyaham |
svātmanaiva sadānandarūpeṇāsmi vilakṣaṇaḥ ||
(Sankaracarya's Vivekachudamani 486)

In this, I see nothing, hear nothing, know nothing. I abide as the Self, Bliss Eternal, completely different from everything else.

Comments

Popular Posts