Sankaracarya's Vivekachudamani 442

साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥

sādhubhiḥ pūjyamāne'smin pīḍyamāne'pi durjanaiḥ |
samabhāvo bhavedyasya sa jīvanmuktalakṣaṇaḥ ||
(Sankaracarya's Vivekachudamani 442)

One who feels the same when his body is adored by the virtuous or tortured by the wicked is considered a jivan-mukta.

Comments

Popular Posts