Vivekachudamani 360

क्रियान्तरासक्तिमपास्य कीटको 
ध्यायन्नलित्वं ह्यलिभावमृच्छति । 
तथैव योगी परमात्मतत्त्वं 
ध्यात्वा समायाति तदेकनिष्ठया ॥ 

kriyāntarāsaktimapāsya kīṭako 
dhyāyannalitvaṃ hyalibhāvamṛcchati | 
tathaiva yogī paramātmatattvaṃ 
dhyātvā samāyāti tadekaniṣṭhayā || 
(Sankaracarya's Vivekachudamani 360) 

Just as the worm, giving up all other activities and thinking intently upon the wasp metamorphoses into that wasp, so too, a yogi meditating on Reality as the Supreme Self, 'enters into It‘ through one-pointed devotion to It.

Comments

Popular Posts